B 154-3 Śaktisaṅgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 154/3
Title: Śaktisaṅgamatantra
Dimensions: 30 x 11.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/79
Remarks:
Reel No. B 154-3 Inventory No. 59374
Title Śaktisaṅgamatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 144a, no. 5340
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 30.0 x 11.5 cm
Folios 74
Lines per Folio 9
Foliation figures in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/79
Manuscript Features
Two exposures of fols. 1v–2r, 9v–10r, 17v–18r, 60v–61r.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
devy uvāca ||
deva deva mahādeva sarvvasidhipravarttaka ||
tvattaḥ śrute mahā(!) sarvvaṃ rahasyātirahasyakaṃ || 1 ||
idānīṃ vada deveśa, hara<ref name="ftn1">for rahasya</ref>syam aparaṃ vibho ||
śiva uvāca ||
rahasyātirahasyaṃ ca kathaṃ tvayi niva(!)dyatāṃ || 2 ||
tathāpi tava sadbhaktyā rahasyam api kathyate ||
kālī tārā chinnamastā sudnarī bagalā ramā || 3 || (fol. 1v1–3)
End
catvāriṃśatprabhedena brahmarākṣasajātayaḥ |
pūrvakrameṇa saṃsādhya duṣṭān etān vināśayet || 104 ||
gopanīyaṃ gopanīyaṃ gopanīyaṃ punaḥ punaḥ |
rahasyātirahasaṃ ca rahasyātirahasyakam || 105 ||
iti saṃkṣepataḥ proktaṃ kim anyac chrotum icchasi || 105 || (fol. 74r1–4)
Colophon
|| iti śrīmadakṣobhyamahogratārāsaṃvāde tārāsūkte brahmajātivarṇane daśamaḥ paṭalaḥ || || 10 || || śūbham astu⟨ḥ⟩ || || śrīśrīśrītārādevyai namaḥ || || || (fol. 74r4–5)
Microfilm Details
Reel No. B 154/3
Date of Filming 07-11971
Exposures 80
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 20-08-2008
Bibliography
<references/>