B 154-3 Śaktisaṅgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/3
Title: Śaktisaṅgamatantra
Dimensions: 30 x 11.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/79
Remarks:


Reel No. B 154-3 Inventory No. 59374

Title Śaktisaṅgamatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 144a, no. 5340

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 30.0 x 11.5 cm

Folios 74

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/79

Manuscript Features

Two exposures of fols. 1v–2r, 9v–10r, 17v–18r, 60v–61r.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

devy uvāca ||

deva deva mahādeva sarvvasidhipravarttaka ||

tvattaḥ śrute mahā(!) sarvvaṃ rahasyātirahasyakaṃ || 1 ||

idānīṃ vada deveśa, hara<ref name="ftn1">for rahasya</ref>syam aparaṃ vibho ||

śiva uvāca ||

rahasyātirahasyaṃ ca kathaṃ tvayi niva(!)dyatāṃ || 2 ||

tathāpi tava sadbhaktyā rahasyam api kathyate ||

kālī tārā chinnamastā sudnarī bagalā ramā || 3 || (fol. 1v1–3)

End

catvāriṃśatprabhedena brahmarākṣasajātayaḥ |

pūrvakrameṇa saṃsādhya duṣṭān etān vināśayet || 104 ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ punaḥ punaḥ |

rahasyātirahasaṃ ca rahasyātirahasyakam || 105 ||

iti saṃkṣepataḥ proktaṃ kim anyac chrotum icchasi || 105 || (fol. 74r1–4)

Colophon

|| iti śrīmadakṣobhyamahogratārāsaṃvāde tārāsūkte brahmajātivarṇane daśamaḥ paṭalaḥ || || 10 || || śūbham astu⟨ḥ⟩ || || śrīśrīśrītārādevyai namaḥ || || || (fol. 74r4–5)

Microfilm Details

Reel No. B 154/3

Date of Filming 07-11971

Exposures 80

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-08-2008

Bibliography


<references/>